तिरुप्पावै------पाशुरम्-------२६-------"माले! मणिवण्णा"-----(१०--१--२०१२,दिनाङ्के)----------निवेद्यते।

1 view
Skip to first unread message

Iragavarapu Narasimhacharya

unread,
Jan 9, 2012, 8:30:05 AM1/9/12
to bvpar...@googlegroups.com, Dr. S. Ramakrishna Sharma, vasudh...@groups.facebook.com, rama, Rakesh Das, vkghanapathi, dr.surendramo...@gmail.com, Ramanujam M, krup...@rediffmail.com, rajahamsampb, jsraprasad, Rachuri Achar, Kamala Devi Iragavarapu
तिरुप्पावै------पाशुरम्---२६---"माले मणिवण्णा"---(१०-१-२०१२,दिनाङ्के)----निवेद्यते।
तमिळम्:--"माले! मणिवण्णा!मार्गळि नीराडुवान् मेलैयार् शेय् वनगळ् वेण्डुवनकेट्टियेल्
          ञालत्तै येल्लाम् नडुङ्ग मुदल्वन पालन्न वण्णत्तुन् पाञ्चशन्नियमे
          पोल्वन शङ्गङ्गळ् पोय् प्पाडुडै यनवे शालप्पेरुम्बरैये पल्लाण्डिशैप्पारे
          कोलविळक्के कोडिये वितानमे आलिनिलैया यरुळेलोरेम्बावाय्॥"
संस्कृतम्:-श्लो।"व्यामोहवन् मणितनो ननु मार्गशीर्ष सम्मज्जनाय समयो विदुषामयं हि।
            ये वा श्रुतिस्मृतिपुराणविधिज्ञशिष्टाः तत्साधनानि विहितानि श्रुणु प्रदेहि।।
            सर्वावनीबहुळकम्पविधायिनादान् सम्पन्नधेनुवरदुग्धनिभाच्छमूर्तीन्।
            त्वत्पाञ्चजन्यमिव शङ्खगणांस्ततञ्च भव्यार्थिनो भवुकदीपततिं ध्वजांश्च॥
            उल्लोचमप्यनुगृहाण वटस्य पत्रे रम्ये शयान! वरदाश्रितपक्षपातिन्।
            ध्येयः फलं च करणं च भवान् हि कृष्ण! वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
तात्पर्यम्:--पूर्वतनपाशुरे भगवान् "किमपेक्ष्याऽत्रागत"मिति गोपकन्याजनं पृष्टवान्।तत्प्रश्नस्य
          "इदमिदमस्माभिरपेक्षित"मित्यस्मिन्पाशुरे समाधीयते।"अश्रितवत्सल! इन्द्रनीलदेह!
           मार्गशीर्षस्नानव्रताय श्रेष्ठैरुक्तानि कर्माणि,आवश्यकानि वस्तूनि विज्ञापयामः।क्षीरवत्
           श्वेताः,घोषे पाञ्चजन्यसदृशाः शङ्खाः, विशालपटहाः,मङ्गळाशासनवक्तारो भागवताः,
           ध्वजपटाः,मङ्गळदीपाः,वितानानि च अपेक्ष्यन्ते।हे वटपत्रशायिन्!एतानि कृपया अनु
           अनुगृह्णात्विति"
विशेषाः:--अत्र कृष्णः मणिना उपमीयते।मणिसहिताः आस्तिकाः।तद्रहिताः नास्तिकाः।मणि
        सहितान् सर्वे सम्मानयन्ति।मणिर्नाम भगवान्।मणिसहितो नाम भक्तः।भगवते भक्ताय
        च सर्वे "दासोऽहं" समर्पयन्ति।मणेः मूल्यं ये जानन्ति ते तं धरन्ति।ये न जानन्ति ते
        विक्रीणन्ति।मार्गशीर्षस्नानं नाम भगवद्गुणेष्ववगाहनमेव।एतत्कार्यं प्रपन्नाः कुर्वन्ति।एते
        फलसङ्गकर्तृत्वत्यागपूर्वकं कर्माणि कुर्वन्ति।एवंविधाचरणमेव स्नानम्।शङ्खो नाम 
        प्रणवः।अयं भगवच्छेषत्वं बोधयति।कैङ्कर्यं विना शेषत्वं नास्ति। अतः प्रणवशब्दस्य
        कैङ्कर्यमेवाऽर्थः।कैङ्कर्याणां वैविध्येन बहवो शङ्खाः प्रार्थिताः।पटहो नाम अष्टाक्षर्यां
        "नमः"पदमेव। विशालेति विशेषणस्य "अर्थस्तु"प्रणवात्,नारायणपदाच्चापि विशिष्ट
        इति।स्वरूपे पुरुषार्थे च दोषं निवर्तयत्येतत्पदम्।पुरुषार्थो नाम कैङ्कर्यम्।तस्मिन् य
        आनन्दोऽनुभूयते सः श्रियःपतेरेवेति,न स्वस्येति बोधयन् स्वरूपगतदोषं निवारयति।
        फले स्थितो रसः भोक्तारमानन्दयति। न तु फलम्।अत्र कैङ्कर्यं फलम्।तज्जनिता
        नन्दोऽपि भगवत्सम्बन्ध्येव।अत्र नमः पदं "ओम्"इति प्रणवेन,नारायणाय्रेति पदेन च
        अन्वेतीति तस्य अर्थविस्तारेण "विशालेति (पटहस्य) विशेषणं सार्थकम्भवति।
                मङ्गळाशासनकर्तारो नाम भागवतोत्तमा एव।तेषां सङ्गतिः पुरुषार्थ(कैङ्कर्य)
         सीमानं प्रापयति।परमात्मसेवकानां पुरुषार्धसिद्धिःकदाचित्सन्देहास्पदम्।भागवतोत्तमानां
         सहवासोऽस्ति चेत्तत्सिद्धिरवश्यम्भाविनी।मङ्गळदीपोऽप्यपेक्षितोऽस्ति। दीपः पदार्थानां
         यथार्थस्वरूपं प्रकाशयति।मङ्गळदीपो नाम भगवच्छेषत्वम्।अस्य प्रकाशः भागवत
         शेषत्वज्ञानम्।एतद्भागवतशेषत्वज्ञानं अष्टाक्षरीमन्त्रज्ञानेन लभ्यते।ध्वजो नाम
         सूचकम्। शेषत्वं(कैङ्कर्यं)सूचयति ध्वजः।कैङ्कर्यं प्रार्थितं सत् श्रियःपतिना अङ्गीकृतं
         चेदेव पुरुषार्थो भवति।वितानं नाम रक्षा।कैङ्कर्यप्राप्त्या लब्ध अनन्दोऽपि परमात्म
         सम्बन्ध्येवेति,न स्वस्येति या बुद्धिरस्ति(भोक्तृत्वबुद्धिनिऋत्तिः) सैव वितानम्(रक्षा).
          अनन्यार्हशेषत्वज्ञानं,पारतन्त्र्यज्ञानं,भागवतसहवासं,भागवतशेषत्वज्ञानं,भगवत्कैङ्कर्यं
         कैङ्कर्ये भोगनिवृत्तिञ्च गोदादेवीप्रभृति गोपकन्याः अपेक्षितवत्य इति ज्ञेयम्।
अभिवाद्य,
ऐवियन्।








Acharya Siyaram Naiyayika

unread,
Jan 9, 2012, 10:46:30 AM1/9/12
to bvpar...@googlegroups.com
Reply all
Reply to author
Forward
0 new messages