काव्येषु स्वप्नवर्णनम्

68 views
Skip to first unread message

V Subrahmanian

unread,
Jan 11, 2012, 4:05:24 PM1/11/12
to bvpar...@googlegroups.com
नमो नमः

प्रसिद्धकाव्येषु (नाटकेषु च) स्वप्नविषयकवर्णनं कृतमस्ति चेत् तत् द्रष्टुमिच्छामि । ’स्वप्नवासवदत्ता’ इत्यत्र किञ्चिद्वर्तते वा ?

स्वप्नं, तत्स्वरूपम्,  तथा तदुत्तरकालीनानुभवख्यापनं इत्यादि कविमुखेन कथं वर्णितमिति ज्ञातुकामोऽहम् ।  कृपया संक्षेपतः उद्धृतभागान् प्रदर्शयन्तु इति प्रार्थये ।

विधेयः
सुब्रह्मण्यशर्मा

sadasivamurty rani

unread,
Jan 12, 2012, 7:23:27 AM1/12/12
to bvpar...@googlegroups.com
अष्टांगहृदयस्य शारीरिकस्थाने (६/६०)-
दृष्ट: शुतो.अनुभूतश्च प्रार्थित: कल्पितस्तथा।
भाविको दोषजश्चैव स्वप्न: सप्तविधो मत:॥ इति कथितम्
चरकेऽपि
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा।
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदु:॥ इत्युक्तम् (च. सू. इन्द्रियस्थाने ५/४२)
 अस्य पाठान्तरमपि दृश्यते -
दृष्टां श्रुतानुभूतं च प्रथितं कल्पितं तथा।
भाविकं दोषजं चैव स्वप्नं पंचविधं विदु: ॥ इति,
दृष्टं श्रुतार्थभूतं च प्रार्थितं कल्पितं तथा।
भावितं दोषजं चैव स्वप्नं सप्तविधं विदु:॥
तत्र पंचविधं पूर्वमफलं भिषगादिशेत्॥ इति च।

 वेदादिषु केचन स्वप्नविषयप्रस्तावा: -
  १.  इच्छन्ति देवा: सुन्वन्तं न स्वप्नाय स्पृहयन्ति । (ऋग्वेदे ८/२/१८)
  २. पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्।
      स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥ इति मनुस्मृति: (९/१३)
  ३. श्रीमन्महाभारते सैन्धवसंहारावसरे अर्जुनस्य प्राभातिकस्वप्नविषय: तत्र द्रष्टुं शक्य:.।
  ४. ब्रह्मवैवर्तपुराणे गणेशखण्डे ३३ अध्याये परशुरामस्य स्वप्नविशेषा: कथिता:।
  ५. तत्रैव ३३ अध्याये कार्तवीर्यार्जुनस्य स्वप्ना: वर्णिता:।
  ६. कादम्बर्यां चन्द्रापीडस्य जन्मन: पूर्वं स्वप्नसन्दर्भ: ग्राह्य:।
  ७. उषानिरुद्धपरिणयरूपके, अनिरुद्धचरितकाव्ये च स्वप्नस्य बहुप्राधान्यं वर्णितमस्ति।
       (एतस्मिन् विषये ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे -
         स्वनं च दर्शयामास सानिरुद्धं च पार्वती॥३९॥
         स्वप्नं च दर्शयामास बाणपुत्रीं च कामुकीम् ॥४२॥) इति निगदितम्।
  ८. वॆणीसंहारे  भानुमतीदेव्या स्वप्ने दंष्ट्रिणो नकुलस्य दर्शनम् ।
एते अंशा: प्रकृतगवेषणे उपयोगाय भवन्तीति मे आशा।
इतोऽपि नैके सन्दर्भा: विद्वज्जनदृष्टिगोचरा: सन्ति एव। 
अतोऽत्र विरम्यते।
बुधजनविधेयेन सदाशिवमूर्तिना।
 
 



 



From: V Subrahmanian <v.subra...@gmail.com>
To: bvpar...@googlegroups.com
Sent: Thursday, 12 January 2012 2:35 AM
Subject: {भारतीयविद्वत्परिषत्} काव्येषु स्वप्नवर्णनम्

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)


V Subrahmanian

unread,
Jan 12, 2012, 7:56:33 AM1/12/12
to bvpar...@googlegroups.com


2012/1/12 sadasivamurty rani <ranisada...@yahoo.com>

अष्टांगहृदयस्य शारीरिकस्थाने (६/६०)-
दृष्ट: शुतो.अनुभूतश्च प्रार्थित: कल्पितस्तथा।
भाविको दोषजश्चैव स्वप्न: सप्तविधो मत:॥ इति कथितम्
चरकेऽपि
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा।
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदु:॥ इत्युक्तम् (च. सू. इन्द्रियस्थाने ५/४२)
 अस्य पाठान्तरमपि दृश्यते -
दृष्टां श्रुतानुभूतं च प्रथितं कल्पितं तथा।
भाविकं दोषजं चैव स्वप्नं पंचविधं विदु: ॥ इति,
दृष्टं श्रुतार्थभूतं च प्रार्थितं कल्पितं तथा।
भावितं दोषजं चैव स्वप्नं सप्तविधं विदु:॥
तत्र पंचविधं पूर्वमफलं भिषगादिशेत्॥ इति च।

धन्यवादाः ।  अत्र ’कल्पितम्’ इत्यस्य किमपि व्याख्यानमस्ति वा?  आहत्य अस्य श्लोकजातस्य  व्याख्यानमस्ति चेत् तद्द्रष्टुमिच्छामि । क्वचित् स्वप्नशब्दः सुषुप्त्यर्थेऽपि प्रयुज्यते इति अश्रौषम् । 

 वेदादिषु केचन स्वप्नविषयप्रस्तावा: -
  १.  इच्छन्ति देवा: सुन्वन्तं न स्वप्नाय स्पृहयन्ति । (ऋग्वेदे ८/२/१८)
  २. पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्।
      स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥ इति मनुस्मृति: (९/१३)
स्वप्नस्तु प्रायेण न स्वाधीनः भवति । स्वप्नद्रष्टा   स्वप्ननियन्त्रणे असमर्थः । तथा च दूषणापादनं कथं संगच्छते ?        

सुब्रह्मण्यशर्मा
   
 
  ३. श्रीमन्महाभारते सैन्धवसंहारावसरे अर्जुनस्य प्राभातिकस्वप्नविषय: तत्र द्रष्टुं शक्य:.।

Parameshwar Puttanmane

unread,
Jan 12, 2012, 9:41:03 AM1/12/12
to bvpar...@googlegroups.com


2012/1/12 V Subrahmanian <v.subra...@gmail.com>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

Please see this search result....of svapna word......in selected kavyas!!!

--
Pa_Pu
Svapnam.rtf

sadasivamurty rani

unread,
Jan 12, 2012, 10:08:13 AM1/12/12
to bvpar...@googlegroups.com
Parameshwar ji!
There some problem in viewing the content of the attachment of your email. May it be of the fonts used there.
Pl.help us to have an access to it.
Dr. Rani Sadasiva Murty


From: Parameshwar Puttanmane <poorn...@gmail.com>
To: bvpar...@googlegroups.com
Sent: Thursday, 12 January 2012 8:11 PM
Subject: Re: {भारतीयविद्वत्परिषत्} काव्येषु स्वप्नवर्णनम्

Parameshwar Puttanmane

unread,
Jan 12, 2012, 12:22:52 PM1/12/12
to bvpar...@googlegroups.com


2012/1/12 sadasivamurty rani <ranisada...@yahoo.com>

Oh sorry, It is in sanskrit 98 font..please install it... and use.... I send you an attetchment of this font & also this link   http://www.fontineed.com/font/Sanskrit_98 

--
Pa_Pu
Sanskrit_98.zip

Hnbhat B.R.

unread,
Jan 12, 2012, 12:32:08 PM1/12/12
to bvpar...@googlegroups.com

I think it is Sanskrit 98 font he has used and it cannot be used with uniocode fonts unless it is put into pdf format.

Anyhow, to the question raised by Subrahmanyam,  here is a sentence from the episode of dream described by Bhanumati to her attendant:

akuśaladarśanāḥ svapnā devatānāṃ praśaṃsayā kuśalapariṇāmā bhavantīti śrūyate / 

The episode is made use very beautifully by the narration of seeing a "nakula" (the very pun in the word is the essence of the episode), approached and touched her limbs and so on. The narration is like a man acts with a lover and she was afraid of it and it removed away her over garments "stanamshuka". Duryodhana overhears it and doubts about the chastity of her and was enraged at the misconduct of "nakula" his enemy, of the Pandava's mistaking the word for him. 

kiṃ nāmātiśayitadivyarūpiṇo nakulasya darśanenotsukā jātā / tatkimanayā pāpayā mādrīsutānuraktayā vayamevaṃ vipralabdhāḥ 

At last she mentions she was awakened in the early morning by the "sangita"

: tato 'hamāryaputrasya prabhātamaṅgalatūryaravamiśreṇa vāravilāsinīsaṃgītaśabdena pratibodhitāsmi

on which Duryodhana realized he mistook her speech. The point in this episode has been emphasized in the very beginning of the message, by which Bhanumati was encourage to share her experience of the dream with her attendant.

In "svapnavasavadatta" there is no "svapna" at all, but Vasavadatta, who was dead as far as he was concerned, was seen by accident, was taken to be seen as if in "svapna." if I am right in my memory. Hence the naming of the play.

In Venisamhara, it was cleverly embedded in the play, though impropriety lies in the शृङार following it in between the वीर which is the main theme of the play.

I remember there is one episode of dream, in यशोधरचरित or so as an elephant entering the womb of the heroine, which happened to be bodhisattva. It is a common feature of उत्स्वप्नायित the muttering in dream, as the case for गोत्रस्खलन in Sanskrit poetry which is taken as a cause for quarrel between the couples. One more short episode of उत्स्वप्नायित is the beautiful verse of 

image.png


Hope the above verse is readable from the image. It contains the words spoken towards लक्ष्मी in his dream by Krishna and राधा hearing them becomes jealous and angry and reproaches him for sharing her love with another woman. And the beauty of the poem lies in that all the words are interpreted as applying to राधा herself and he pacifies that he had not been thinking of any other girl rather than herself even in his dream. 

In the first it is पद्मे vocative, and as applied to राधा, the same word is taken as adjective to त्वन्नयने पद्मे and all others equally apply for both. Another is this one:

 कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्. सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले । 
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो. 
हुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥ 

No need to comment. Listening to the story of Rama told by his mother, Krishna goes back to dream and stretches forward his arms for reaching his bow in the dream. These are only I could gather. More are expected from the word file attached by Mr. Parameshvara. which I could not read right now.

Hope they also contain some more episodes in other poems or नाटक-s. He has sent Sanskrit 98 fonts in the zip with the software I hope so that it can be read by everybody downloading and installing the fonts. Thanks for the help.

-- 
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


image.png

Hnbhat B.R.

unread,
Jan 12, 2012, 12:49:55 PM1/12/12
to bvpar...@googlegroups.com
The original source of the verse quoted by Saduktikarnamruta of Sridharasena in my previous message is from श्रीकृष्णकर्णामृत -

    रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु- र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः | निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः || २. ७१||
where the context is very natural. In the other, it is Krishna was lying asleep, and overhears the narration of Ramayana between some group, and gets enraged. I intended to post this verse. Instead one more उत्स्वप्नायित of Krishna from Sridharasena:


शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः 
किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥ 
ascribed to Mayura. More is there in the text. But let me see whatever there in the document in the previous post.

s tekal

unread,
Jan 12, 2012, 6:10:54 PM1/12/12
to bvpar...@googlegroups.com
Namaamsi,
 
>  २. पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्।
      स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥ इति मनुस्मृति: (९/१३)
> स्वप्नस्तु प्रायेण न स्वाधीनः भवति । स्वप्नद्रष्टा   स्वप्ननियन्त्रणे असमर्थः । तथा च दूषणापादनं कथं संगच्छते ?        

सुब्रह्मण्यशर्मा

Here dooshana of svapna could be in reference to daydreaming.. As you rightly said svapna is a result of  smriti of jaagrat vyavahaara....
"indriyaanyuparame mano anuparatam yadi ..... tatsvapnam" moksha dharma parva. Also referred to in upanishads - prashna, brihadaaranyaka.
 
Pranams
Somashekhar
 

 
2012/1/12 V Subrahmanian <v.subra...@gmail.com>

Parameshwar Puttanmane

unread,
Jan 12, 2012, 7:41:01 PM1/12/12
to bvpar...@googlegroups.com


2012/1/13 s tekal <tek...@gmail.com>

see this pdf also....

--
Pa_Pu
Svapnam.pdf

sadasivamurty rani

unread,
Jan 12, 2012, 11:38:06 PM1/12/12
to bvpar...@googlegroups.com
नमांसि!
श्रीमतां सुब्रह्मण्यमहोदयानां प्रश्नानां समाधानानि एवं भवितुमर्हन्ति वा इति एकवारम् आलोचयाम:।
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा।
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदु:॥ इत्युक्तम् (च. सू. इन्द्रियस्थाने ५/४२)
इत्येतस्मिऩ् श्लोके  स्वप्नानां वर्गीकरणे महात्मना चरकेण कश्चन क्रम: पालित: इव भाति।
१. दॄष्टस्वप्नं नाम जाग्रदवस्थायाम्  अनुभूतप्रत्यक्षविषयजं स्वप्नमिति ग्रहीतुं शक्यते।
परेभ्य: श्रुतविषयस्य पर्यवसानरूपं स्वप्नं श्रुतम्। स्वानुभवजन्यमनुभूतजस्वप्नं स्यात्।
मनसा यत् कामितं तद्धेतुकम् प्रार्थितम् स्वप्नम् भवितुमर्हति।
पूर्वम् मनसि कल्पितस्य विषयस्य स्वप्ने साक्षात्कार: कल्पितमिति वक्तुं योग्यमिति मे मति:।
(एतदेव आंग्लभाषायाम् dream from fantasy इति कथ्यते।)
भविष्यमाणशुभाशुभफलसूचकम् भाविकं स्वप्नम्।
वातादिशरीरदोषजातम् स्वप्नं दोषजस्वप्नमिति व्यवह्रियते।
एते विषया: मया मम बाल्ये आयुर्विद्यानिपुणेभ्य: मत्पितृपादेभ्य: श्रुता: अत्र मत्स्मृतेरत्र प्रस्तूयन्ते।

  २. पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्।
      स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥ इति मनुस्मृति: (९/१३)
अत्र स्वपनशब्दस्य कुल्लूकभट्टेन अकालस्वाप: इति व्याख्या कृता।
तथैव भ्रात्रुभि: श्रीमद्भि: हेच्.यऩ्. भट् महोदयै: उक्तरीत्या दिवास्वप्न: इति ग्रहणे औचित्यम् स्यात्।
३.
"स्वप्नस्तु प्रायेण न स्वाधीनः भवति । स्वप्नद्रष्टा   स्वप्ननियन्त्रणे असमर्थः " इति श्री सुब्रह्मण्यशर्ममहोदयै:
उक्तस्य वाक्यस्य विषये किंचिद्वक्तुकामोऽस्मि।
तैरुक्तरीत्या सर्वे स्वप्नद्रष्टार: स्वप्ननियन्त्रणे समर्था: न भवन्ति। परन्तु मन्त्रशास्त्रे काश्चन प्रक्रिया: प्रोक्ता: यासां
साहाय्येन -
 अ) न तु केवलम् स्वात्मस्वप्ननियन्त्रणं, परेषामपि स्वप्ननियन्त्रणं कर्तुं शक्यते साधकै:।
आ) तथैव परेषां स्वप्नेषु वयं भागग्राहिणो भवितुं शक्नुम:। तथा गत्वा स्वप्ने तेषां रोगादिबाधानिवारणं कुर्मश्चेत्
जाग्रदवस्थायामपि तेषां रुजादिभ्यो विमुक्तिर्भवतीति मन्त्रशास्त्रे केचन सन्दर्भा: श्रुतपूर्वा:।
इ) तथैव कोऽपि नित्यदु:स्वप्नपीडितो जन: केषांचन मन्त्राणां जपप्रभावेण तत्स्वप्नदोषदूरीकरणे, तत्स्वप्नपीडाविमोचने च समर्थो भवतीति मन्त्रशश्त्रे, स्वप्नशस्त्रे च बहुत्र प्रस्तुत:।
 अत्रैका प्रार्थना अस्ति। एतादृग्विषया: "अनुभवदूरा:" इति तु न तिरस्कारार्हा:। स्वप्नशास्त्रग्रन्थाऩ्,
मन्त्रशास्त्रग्रन्थाऩ्, सम्यक़् पठित्वा गुरुमुखत: प्राप्तोपदेशा: निर्दिष्टक्रमे मन्त्रजपं कृत्वा तदानीं तत्फलं द्रष्टुं शक्नुवन्ति। Hypnotism, Self Hypnotism, clairvoyance, telepathy, Reiki प्रभृतय: मन:प्रभावप्रेरणप्रकारा:
एतत्क्षेत्रीयविषया: एव। साधनाबलमनुसृत्य, साधकबलमनुसृत्य च फलदायिनो भवन्ति एते सर्वेऽपि।
इत्युक्त्वा विरम्यते।
विद्वज्जनविधेयेन सदाशिवेन।


 



From: V Subrahmanian <v.subra...@gmail.com>
To: bvpar...@googlegroups.com
Sent: Thursday, 12 January 2012 6:26 PM
Subject: Re: {भारतीयविद्वत्परिषत्} काव्येषु स्वप्नवर्णनम्

Hnbhat B.R.

unread,
Jan 12, 2012, 11:56:54 PM1/12/12
to bvpar...@googlegroups.com
अत्रेदमवधेयम्। स्वप्नशब्दोऽयं sleep,dream इत्युभयोरपि वाचक एक एव शब्दः, प्रकरणानुरोधात् स्वापो निद्रा वा स्वप्नः, स्वप्ने यद् दर्शनं तस्यापि वाचकः स एव शब्द इति मनसि निधाय व्याख्येयम्। अकालस्वप्नशब्दस्य अकालनिद्रा वा भवितुमर्हति, न केवलं day dream इत्यनेन कोऽप्यर्थः दूषणे इति न जानीमः। काले अकाले च स्वापस्य स्वाधीनत्वात् न सुब्रह्मण्यशर्मणां प्रश्नस्यावकाशः। एवमन्यत्र उद्धृतेष्वपि प्रकरणानुरोधेन व्याख्येयमेव।

Hnbhat B.R.

unread,
Jan 13, 2012, 12:38:45 AM1/13/12
to bvpar...@googlegroups.com
Here are the contexts from Valmiki Ramayana, 

  • Rām, Bā, 3, 21.2
    rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam // 
    Context
  • Rām, Ay, 4, 17.1
    api cādyāśubhān rāma svapnān paśyāmi dāruṇān / 
    Context
  • Rām, Ay, 63, 1.2
    bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // 
    Context
  • Rām, Ay, 63, 2.1
    vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / 
    Context
  • Rām, Ay, 63, 8.1
    svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / 
    Context
  • Rām, Ay, 63, 11.1
    svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / 
    Context
  • Rām, Ay, 63, 16.1
    naro yānena yaḥ svapne kharayuktena yāti hi / 
    Context
  • Rām, Ay, 64, 1.1
    bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / 
    Context
  • Rām, Ay, 82, 9.2
    muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // 
    Context
  • Rām, Ay, 85, 74.1
    vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / 
    Context
  • Rām, Ay, 110, 39.2
    tan na śaktā namayituṃ svapneṣv api narādhipāḥ // 
    Context
  • Rām, Ār, 37, 17.2
    dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // 
    Context
  • Rām, Ār, 69, 25.2
    yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // 
    Context
  • Rām, Su, 25, 6.1
    svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ / 
    Context
  • Rām, Su, 25, 8.1
    kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi // 
    Context
  • Rām, Su, 25, 9.2
    uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam // 
    Context
  • Rām, Su, 25, 11.1
    svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā / 
    Context
  • Rām, Su, 25, 29.1
    yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate / 
    Context
  • Rām, Su, 30, 2.2
    maithilī cintayāmāsa svapno 'yam iti bhāminī // 
    Context
  • Rām, Su, 30, 4.1
    svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ / 
    Context
  • Rām, Su, 30, 5.1
    svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ / 
    Context
  • Rām, Su, 32, 19.1
    aho svapnasya sukhatā yāham evaṃ cirāhṛtā / 
    Context
  • Rām, Su, 32, 20.1
    svapne 'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam / 
    Context
  • Rām, Su, 32, 20.2
    paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī // 
    Context
  • Rām, Su, 32, 21.1
    nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / 
    Context
  • Rām, Su, 32, 21.1
    nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / 
    Context
  • Rām, Yu, 26, 25.2
    striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca // 
    Context
  • Rām, Yu, 78, 15.1
    kubereṇa svayaṃ svapne yad dattam amitātmanā / 
    Context

  • The context can be seen following the hyperlink to the site of Digital Corpus.

V Subrahmanian

unread,
Jan 13, 2012, 2:11:13 AM1/13/12
to bvpar...@googlegroups.com


2012/1/13 Hnbhat B.R. <hnbh...@gmail.com>

Here are the contexts from Valmiki Ramayana, 

Many Thanks Sir for the painstakingly given references.  I have made a few comments with reference to a few of the verses.  My intention in this search is to see how the phenomenon called dream is treated by various popular authors of our Literary/Vedic tradition.  


  • Rām, Ay, 85, 74.1
    vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / 
    Context

vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / (74.1)
vismi manuṣya tad svapna-kalpa tad adbhuta
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // (74.2)


अत्र स्वप्नकल्पं स्वप्नसदृशमित्यर्थः इति भाति । तेन यत्स्वप्ने कदाचिदविश्वासार्हं घटनं दृश्यते तदिव इति उपमानकल्पनं भारद्वाजमुनिकृतातिथिसत्कारस्य इति भाति ।  
 
  • Rām, Ay, 110, 39.2
    tan na śaktā namayituṃ svapneṣv api narādhipāḥ // 

asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / (39.1)
asaṃcālya manuṣya ca yatna-api ca gaurava
tan na śaktā namayituṃ svapneṣv api narādhipāḥ // (39.2)


 अत्र स्वप्नेषवपि इति अपिशब्दप्रयोगात् स्वप्नस्य अघटितघटनापटीयस्त्वं सूच्यते खलु ? जाग्रति असंभाव्यं किञ्चित्स्वप्ने कदाचिद्भवितुमर्हति, तदिह वार्यते इति मन्ये ।


  • Rām, Su, 32, 21.1
    nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / 


nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / (21.1)
na-mad svapna idam man svapna dṛś hi vānara
na śakyo 'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama // (21.2)

अत्र स्वाप्नवानरदर्शनं अभ्युदयाप्राप्तिसूचकं, तद्व्यभिचारः दर्शित इति मन्ये । त्रिजटास्वप्नवर्णनं कदाचित्स्वप्नस्य भाविघटनसूचकत्वं बोधयति । इदं च्छान्दोग्यश्रुतिमवलम्ब्य श्रीशंकराचार्यैः ब्रह्मसूत्रभाष्ये उल्लेखितम् ।  


I sincerely thank Vidwan Shri Sadasivamurthy Rani and Shri Parameshwar Puttamane for providing valuable inputs, again with great effort.  I think whether it is day-dreaming (which is somewhat consciously indulged in) or dreams as part of one's sleep routine (where on has no control on them), they are generally dismissed as false, insubstantial.  There are however exceptions where they can be indicators of some future events.  Some rare dreams have been reported where problems one had been working on in the waking get solutions in dreams.  The renowned mathematician S.Ramanujan used to get solutions to mathematical problems from Lord Sri Narasimha of Namakkal, his IshTadevatA, in dreams and he would immediately note them on a slate/paper kept by his bed.  Some have had mantropadesham in dreams and later had them confirmed by the very Acharya who gave it in the dream.  I would still look for evidence / reference in the literary / other science field for the अयथार्थत्वम् of dream objects/events in general.  

With respectful regards to the scholars,
subrahmanian.v

Hnbhat B.R.

unread,
Jan 13, 2012, 4:33:34 AM1/13/12
to bvpar...@googlegroups.com

स्वप्न विज्ञान कोश / वेद प्रकाश सोनी. Svapna vijnana ...

Title: Svapna vijnana kosa , Author: Soni, Veda Prakasa, 1933-, ISBN: 8188594113, , 9788188594115, Category: Books, Full Title: Svapna vijnana kosa /, Publisher: Dilli : Maigpai Pablisarsa enda Distibyutarsa,

Hnbhat B.R.

unread,
Jan 13, 2012, 4:35:49 AM1/13/12
to bvpar...@googlegroups.com

Hnbhat B.R.

unread,
Jan 13, 2012, 5:18:55 AM1/13/12
to bvpar...@googlegroups.com
काव्येषु नाटकेषु वा रसप्रधानेषु स्वप्नविचारः स्वरसतया सङ्गच्छते, कल्पनाप्राधान्यात् कविकल्पितस्य वक्तृकल्पितस्य वा कल्पनात्वेऽविशेषात् वास्तवत्वविचारो नैव विचारमर्हति। तेषां शुभाशुभफलजनकत्वविचारः शाकुनशास्त्रेष्ववगन्तव्यम्। जाग्रत्स्वप्नसुषुप्ताद्यवस्थाविचारस्तु वेदान्तग्रन्थेष्वेव प्राधान्येन विचारितः,

ब्रहमबिन्दु उपनिषद् 

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । 
स्थानत्रयाद्व्यतीतस्य पुनर्जन्म न विद्यते । । ११ । 

Katha Upanishad 

यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । 
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ 

कुण्डिकोपनिषद्

न मे देहेन संबन्धो मेघेनेव विहायसः । 
अतः कुतो मे तद्धर्माजाग्रत्स्वप्नसुषुप्तिषु ॥ १५॥ 

अमृतबिन्दुपनिषद्

एक एवाऽऽत्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते .. ११

==========
जाग्रत्स्वप्नसुषुप्तिषु तुरीयां सिंचेत / शिवसूत्रम / 

इत्याद्युपनिषत्प्रतिपाद्यमेवाचार्यैः - 

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते. 
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा । 
नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्. 
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१७॥ 
विवेकचूडामणौ,

================
 जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते 
या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी . 
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे- 
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा...--
इति मनीषापञ्चके,

शाश्वतलक्षणम्. अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु ।

इति सर्ववेदान्तसारसंग्रहे,

व्युत्पाद्य, उपसंहृतं स्वकाव्ये दक्षिणामूर्तिस्तोत्रे -

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥

बाल्याद्यवस्थावत् जाग्रदाद्यवस्थात्रयमपीति प्रत्यपादि इति नाविदितमेतत्।

Sundareswaran N.K

unread,
Jan 13, 2012, 11:27:55 PM1/13/12
to bvpar...@googlegroups.com, kan...@bsnl.in
Dear Subramanian Sir!
The dreams in Sanskrit literature is a wonderful and vast topic which deserves serious research. The fifth act of Svapnavasavadatta contains a dream scene. The title of the play itself is based on the theme of this act. It is a wonderful creation of bhasa's genius. 
The gist of the dream scene is like this : 'King Udayana, the hero of the play, happens to fall asleep in the bed ( in the summer house) which actually was meant for Padmavati. Now Vasavadatta, who is the blossom beloved of the King and whom he thinks as dead, comes and shares the bed ( there was only dim light)thinking that Padmavati is the previous occupant. Udayana sees a dream and talks with Vasavadatta. The latter realises that it is Udayana who lies besides her. But out of unflinching love for him, she happens to be with him and converses with him. Udayana was was not sure, even afterwards, whether he saw Vasavadatta in a dream or in real life. The scene gives an occasion for Vasavadatta to experience in absentia the depth of love of Udayana towards her. The mutual love between Udayana and Vasavadatta is beautifully conveyed to connoisseurs. Bhasa's mastery over dramaturgy and human psychology finds a fine expression in the scene.  
As has already been pointed out by DR. H. N. Bhatt dreams occupy a prominent role in Upanishads as well as in the later Vedantic discourses.
Prof. K. V. Vasudevan, a best frind of mine, has taken up a serious research on the topic. Interested scholars may interact with him. His mail ID is kan...@bsnl.in   .
N. K. Sundareswaran

2012/1/13 Hnbhat B.R. <hnbh...@gmail.com>

rniyengar

unread,
Jan 14, 2012, 11:08:42 PM1/14/12
to भारतीयविद्वत्परिषत्
Namaste!
Any research on ‘Svapna’ in Sanskrit literature would be incomplete
without studying the Adbhuta-saagara of Ballaala Sena. The
“Svapnaadbhuta” chapter in this book is 24 pages long in print.
Ballala gives all information about ‘dream interpretation’ as it
existed in his time (10-11 Cent AD). He gives original quotations from
Parashara, several puranas, Ramayana, MBh, Varaha-mihira, Charaka,
Sushruta, and many other less known sources. There is one more source
namely the Atharvaveda Parishishta. This text has a long chapter (no.
68) titled Svapnaadhyaayah. This proposes a relationship between body-
types (vaata-pitta-kapha),Nava-grahas and the dreams. Since my focus
is not in Ayurveda I have not studied this chapter closely, but the
contents are quite interesting. I would like to be enlightened by
shcolars whether the above text (AVP) is older than the canonical
Ayurvedic texts. In any case the above two texts would be good
references for those working on how ancient Indians discussed and
handled dreams. I understand at the SVYASA University, Bangalore
considerable scientific research is going on about "sleep states"
combining Yoga and modern methods of analysis.

Dhanyo'smi
R.N.Iyengar

> 2012/1/13 Hnbhat B.R. <hnbha...@gmail.com>


>
>
>
> > काव्येषु नाटकेषु वा रसप्रधानेषु स्वप्नविचारः स्वरसतया सङ्गच्छते,
> > कल्पनाप्राधान्यात् कविकल्पितस्य वक्तृकल्पितस्य वा कल्पनात्वेऽविशेषात्
> > वास्तवत्वविचारो नैव विचारमर्हति। तेषां शुभाशुभफलजनकत्वविचारः
> > शाकुनशास्त्रेष्ववगन्तव्यम्। जाग्रत्स्वप्नसुषुप्ताद्यवस्थाविचारस्तु
> > वेदान्तग्रन्थेष्वेव प्राधान्येन विचारितः,
>
> > ब्रहमबिन्दु उपनिषद्
>

> > एक एवात्मा मन्तव्यो *जाग्रत्स्वप्नसुषुप्तिषु* ।


> > स्थानत्रयाद्व्यतीतस्य पुनर्जन्म न विद्यते । । ११ ।
>
> > Katha Upanishad
>

> > यो विजानाति सकलं *जाग्रत्स्वप्नसुषुप्तिषु* ।


> > बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥
>
> > कुण्डिकोपनिषद्
>
> > न मे देहेन संबन्धो मेघेनेव विहायसः ।

> > अतः कुतो मे तद्धर्मा*जाग्रत्स्वप्नसुषुप्तिषु* ॥ १५॥


>
> > अमृतबिन्दुपनिषद्
>

> > एक एवाऽऽत्मा मन्तव्यो *जाग्रत्स्वप्नसुषुप्तिषु* ।


> > स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते .. ११
>

> > *==========*
> > *जाग्रत्स्वप्नसुषुप्तिषु* तुरीयां सिंचेत / शिवसूत्रम /


>
> > इत्याद्युपनिषत्प्रतिपाद्यमेवाचार्यैः -
>
> > जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते.
> > प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा ।
> > नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्.
> > नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१७॥
> > विवेकचूडामणौ,
>
> > ================
> >  जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
> > या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी .
> > सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
> > च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा...--
> > इति मनीषापञ्चके,

> > *
> > *
> > शाश्वतलक्षणम्. अनुस्यूतात्मनः सत्ता *जाग्रत्स्वप्नसुषुप्तिषु* ।


>
> > इति सर्ववेदान्तसारसंग्रहे,

> > *
> > *


> > व्युत्पाद्य, उपसंहृतं स्वकाव्ये दक्षिणामूर्तिस्तोत्रे -
>
> > बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
> > व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा।
> > स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
> > तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
>
> > बाल्याद्यवस्थावत् जाग्रदाद्यवस्थात्रयमपीति प्रत्यपादि इति नाविदितमेतत्।
>

> > *
> > *
> > *Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
> > **Research Scholar,
> > *


> > Ecole française d'Extrême-OrientCentre de Pondichéry
> > 16 & 19, Rue Dumas
> > Pondichéry - 605 001
>
> >  --
> > अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> > ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> > तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।

> > निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)- Hide quoted text -
>
> - Show quoted text -

V Subrahmanian

unread,
Jan 15, 2012, 12:56:20 AM1/15/12
to bvpar...@googlegroups.com


2012/1/15 rniyengar <narayana...@gmail.com>
Namaste!

There is one more source
namely the Atharvaveda Parishishta. This text has a long chapter (no.
68) titled Svapnaadhyaayah. This proposes a relationship between body- types (vaata-pitta-kapha),Nava-grahas and the dreams. Since my focus is not in Ayurveda I have not studied this chapter closely, but thecontents are quite interesting.

I have been wanting to open a discussion on a closely related topic.  For the last several years I have observed that when I am under drugs like antibiotics or even paracetamol  for fever my dreams are very vivid.  I have been able to distinctly feel the difference in the type/quality of dreams during those occasions.  I wonder if others share this experience.  Though I have not raised the topic with any medical doctor, allopathic or ayurvedic, I have a gut feeling that there is a link between drugs (their chemistry) and the human mind.  Maybe someone who has studied psychedelics could say something on this.  Since Shri Iyengar mentioned this I feel emboldened to open my mind.  I invite information/references about this phenomenon.  If the topic is outside the scope of this forum kindly ignore my post.

subrahmanian.v  


Reply all
Reply to author
Forward
0 new messages