तिरुप्पावै--------पाशुरम्-------३०----"वङ्गक्कडल् कडैन्द"-------(१४--१--२०१२, दिनाङ्के)---------निवेदनीयम्।

1 view
Skip to first unread message

Iragavarapu Narasimhacharya

unread,
Jan 11, 2012, 9:57:08 AM1/11/12
to bvpar...@googlegroups.com, Dr. S. Ramakrishna Sharma, rama, vasudh...@groups.facebook.com, Rakesh Das, dr.surendramo...@gmail.com, vkghanapathi, Ramanujam M, krup...@rediffmail.com, rajahamsampb, jsraprasad, Rachuri Achar, Kamala Devi Iragavarapu
तिरुप्पावै----पाशुरम्-----३०------"वङ्गक्कडल् कडैन्द"---------दिनाङ्कः १४--१--२०१२-----------निवेदनीयम्।
तमिळम्:--"वङ्गक्कडल् कडैन्द मादवनै क्केशवनै तिङ्गळ् तिरुमुखत्तु च्चेयिळैयार् शेन्निरैञ्जि
               अङ्गप्परै कोण्डवात्तै, यणिपुदुवै प्पैङ्गमलत्तण्डेरियल् पट्टर् पिरान् कोदै शोन्न
               शङ्गत्तमिळ् मालै मुप्पदुम् तप्पामे इङ्गिप्परिशुरै प्पारीरिरण्डु माल्वरैत्तोळ्
               शेङ्गटटिरुमुगत्तु च्चेल्वत्तिरुमालाल् एङ्गुम् तिरुवरुळ् पेत्तिन्बुरवरेम्बावाय्॥"
संस्कृतम्--श्लो।"नौकाढ्य सिंधुमथनं कमलासहायं श्री केशवं शशिमुखोज्ज्वल दिव्यरूपाः।
                   गत्वा प्रसाध्य फलमत्र यदध्यगच्छन् तच्चा्धिकृत्य धरणीमणिधन्विनव्ये॥
                  श्रीपत्तने रुचिरपुष्करमाल्यवत्या श्रीविष्णुचित्तसुतया किल गोदया या।
                  संगुम्भिता द्रमिडसूक्तिमनोज्ञमाला त्रिंशत्युमैः क्रममितामनुसन्दधीरन्॥
                  तां येऽत्र ते द्विगुणितद्विभुजाचलस्य रक्ताब्जनेत्रवदनस्य रमापतेस्तु।
                  सर्वत्र पूर्णकरुणां प्रतिलभ्य भव्याम् मोदैकताननिलयास्सततं भवन्ति॥
तात्पर्यम्:---नौकाभिः प्रपूर्णं क्षीराब्धिं मन्थयित्वा लक्ष्मीं प्राप्य यो माधवोऽभवत्,यो ब्रह्मरुद्रादीनामपि निर्वाहकः,तादृशं तदानीं गोकुले विलक्षणाभरण
धारिण्यः गोप्यः सम्भूय मङ्गळमाशंसन्त्यः लोकस्य कृते "पर"नामकं वाद्यं, आत्मार्थं भगवद्दास्यञ्च प्रापुः।एतद्वृत्तान्तं सर्वमपि श्रीविल्लिपुत्तूरुनिवासिनः
श्रीविष्णुचित्तस्य पुत्री गोदादेवी द्राविडभाषायां त्रिंशत् पाशुराणि मालारूपेण संग्रथितवती। ये जनाः एतत्पद्यमालिकां श्रद्धया क्रममनुसृत्य पठन्ति ते/ताः
यथा पुरा गोप्यः श्रीकृष्णात् स्वाभीष्टफलं प्रापुः तथा एतद्व्रताचरणेन प्राप्स्यन्तीति,अध्ययनमात्रेणापि पुण्डरीकाक्षो चतुर्भुजो श्रीवल्लभो श्रीमान् नारायणः
सर्वत्र सर्वदा सर्वान् जनान् आनन्दयतीति फलश्रुतिपूर्वकतात्पर्यम्।
विशेषाः:---पुरुषार्थ एव मोक्षः। तदेवामृतम्। शास्त्रमेव क्षीराभ्धिः।बुद्धिरेव मन्थरगिरिः। मथनेन अमृततुल्यो मोक्षो लभ्यते। मथने अनुकूलप्रतिकूलशक्तय एव देवदानवाः। मंथरमानीय गरुडेन समुद्रे प्रवेशयिता श्रीमान् नारायण एव। "ददामि बुद्धियोगं त"मिति, मत्तस्स्मृतिर्ज्ञानमपोहनञ्चेति,गीतायामुक्तत्वात्
आचार्यमुखतः बुद्धिप्रदाता सर्वेश्वर एवेति,एतेन मन्थरपर्वत---समुद्रमथन चरित्रमपि ज्ञायते। अत्र पूर्वाचार्याः एवमूचुः:--"संसार एव समुद्रः। शरीराण्येव नौकाः।भगवत्सङ्कल्पो मन्थरः। भगवत्कृपा रज्जुः।भगवत्कटाक्षाः हस्ताः।लक्ष्मीः आत्मा।एवं रीत्या व्याख्यानानि सन्ति।दिङ्मात्रमुदाहृतम्।
मङ्गळम्:---श्लो।"श्रीमत्यै विष्णुचित्तार्य मनोनन्दनहेतवे। नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गळम्॥इति शम्।श्रीव्रतं समाप्तम्।
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages